| Singular | Dual | Plural |
Nominative |
विधुवदना
vidhuvadanā
|
विधुवदने
vidhuvadane
|
विधुवदनाः
vidhuvadanāḥ
|
Vocative |
विधुवदने
vidhuvadane
|
विधुवदने
vidhuvadane
|
विधुवदनाः
vidhuvadanāḥ
|
Accusative |
विधुवदनाम्
vidhuvadanām
|
विधुवदने
vidhuvadane
|
विधुवदनाः
vidhuvadanāḥ
|
Instrumental |
विधुवदनया
vidhuvadanayā
|
विधुवदनाभ्याम्
vidhuvadanābhyām
|
विधुवदनाभिः
vidhuvadanābhiḥ
|
Dative |
विधुवदनायै
vidhuvadanāyai
|
विधुवदनाभ्याम्
vidhuvadanābhyām
|
विधुवदनाभ्यः
vidhuvadanābhyaḥ
|
Ablative |
विधुवदनायाः
vidhuvadanāyāḥ
|
विधुवदनाभ्याम्
vidhuvadanābhyām
|
विधुवदनाभ्यः
vidhuvadanābhyaḥ
|
Genitive |
विधुवदनायाः
vidhuvadanāyāḥ
|
विधुवदनयोः
vidhuvadanayoḥ
|
विधुवदनानाम्
vidhuvadanānām
|
Locative |
विधुवदनायाम्
vidhuvadanāyām
|
विधुवदनयोः
vidhuvadanayoḥ
|
विधुवदनासु
vidhuvadanāsu
|