Sanskrit tools

Sanskrit declension


Declension of विधुवदना vidhuvadanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुवदना vidhuvadanā
विधुवदने vidhuvadane
विधुवदनाः vidhuvadanāḥ
Vocative विधुवदने vidhuvadane
विधुवदने vidhuvadane
विधुवदनाः vidhuvadanāḥ
Accusative विधुवदनाम् vidhuvadanām
विधुवदने vidhuvadane
विधुवदनाः vidhuvadanāḥ
Instrumental विधुवदनया vidhuvadanayā
विधुवदनाभ्याम् vidhuvadanābhyām
विधुवदनाभिः vidhuvadanābhiḥ
Dative विधुवदनायै vidhuvadanāyai
विधुवदनाभ्याम् vidhuvadanābhyām
विधुवदनाभ्यः vidhuvadanābhyaḥ
Ablative विधुवदनायाः vidhuvadanāyāḥ
विधुवदनाभ्याम् vidhuvadanābhyām
विधुवदनाभ्यः vidhuvadanābhyaḥ
Genitive विधुवदनायाः vidhuvadanāyāḥ
विधुवदनयोः vidhuvadanayoḥ
विधुवदनानाम् vidhuvadanānām
Locative विधुवदनायाम् vidhuvadanāyām
विधुवदनयोः vidhuvadanayoḥ
विधुवदनासु vidhuvadanāsu