| Singular | Dual | Plural |
Nominativo |
विधुवदना
vidhuvadanā
|
विधुवदने
vidhuvadane
|
विधुवदनाः
vidhuvadanāḥ
|
Vocativo |
विधुवदने
vidhuvadane
|
विधुवदने
vidhuvadane
|
विधुवदनाः
vidhuvadanāḥ
|
Acusativo |
विधुवदनाम्
vidhuvadanām
|
विधुवदने
vidhuvadane
|
विधुवदनाः
vidhuvadanāḥ
|
Instrumental |
विधुवदनया
vidhuvadanayā
|
विधुवदनाभ्याम्
vidhuvadanābhyām
|
विधुवदनाभिः
vidhuvadanābhiḥ
|
Dativo |
विधुवदनायै
vidhuvadanāyai
|
विधुवदनाभ्याम्
vidhuvadanābhyām
|
विधुवदनाभ्यः
vidhuvadanābhyaḥ
|
Ablativo |
विधुवदनायाः
vidhuvadanāyāḥ
|
विधुवदनाभ्याम्
vidhuvadanābhyām
|
विधुवदनाभ्यः
vidhuvadanābhyaḥ
|
Genitivo |
विधुवदनायाः
vidhuvadanāyāḥ
|
विधुवदनयोः
vidhuvadanayoḥ
|
विधुवदनानाम्
vidhuvadanānām
|
Locativo |
विधुवदनायाम्
vidhuvadanāyām
|
विधुवदनयोः
vidhuvadanayoḥ
|
विधुवदनासु
vidhuvadanāsu
|