| Singular | Dual | Plural |
Nominative |
विधुरता
vidhuratā
|
विधुरते
vidhurate
|
विधुरताः
vidhuratāḥ
|
Vocative |
विधुरते
vidhurate
|
विधुरते
vidhurate
|
विधुरताः
vidhuratāḥ
|
Accusative |
विधुरताम्
vidhuratām
|
विधुरते
vidhurate
|
विधुरताः
vidhuratāḥ
|
Instrumental |
विधुरतया
vidhuratayā
|
विधुरताभ्याम्
vidhuratābhyām
|
विधुरताभिः
vidhuratābhiḥ
|
Dative |
विधुरतायै
vidhuratāyai
|
विधुरताभ्याम्
vidhuratābhyām
|
विधुरताभ्यः
vidhuratābhyaḥ
|
Ablative |
विधुरतायाः
vidhuratāyāḥ
|
विधुरताभ्याम्
vidhuratābhyām
|
विधुरताभ्यः
vidhuratābhyaḥ
|
Genitive |
विधुरतायाः
vidhuratāyāḥ
|
विधुरतयोः
vidhuratayoḥ
|
विधुरतानाम्
vidhuratānām
|
Locative |
विधुरतायाम्
vidhuratāyām
|
विधुरतयोः
vidhuratayoḥ
|
विधुरतासु
vidhuratāsu
|