Sanskrit tools

Sanskrit declension


Declension of विधुरता vidhuratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुरता vidhuratā
विधुरते vidhurate
विधुरताः vidhuratāḥ
Vocative विधुरते vidhurate
विधुरते vidhurate
विधुरताः vidhuratāḥ
Accusative विधुरताम् vidhuratām
विधुरते vidhurate
विधुरताः vidhuratāḥ
Instrumental विधुरतया vidhuratayā
विधुरताभ्याम् vidhuratābhyām
विधुरताभिः vidhuratābhiḥ
Dative विधुरतायै vidhuratāyai
विधुरताभ्याम् vidhuratābhyām
विधुरताभ्यः vidhuratābhyaḥ
Ablative विधुरतायाः vidhuratāyāḥ
विधुरताभ्याम् vidhuratābhyām
विधुरताभ्यः vidhuratābhyaḥ
Genitive विधुरतायाः vidhuratāyāḥ
विधुरतयोः vidhuratayoḥ
विधुरतानाम् vidhuratānām
Locative विधुरतायाम् vidhuratāyām
विधुरतयोः vidhuratayoḥ
विधुरतासु vidhuratāsu