| Singular | Dual | Plural |
Nominativo |
विधुरता
vidhuratā
|
विधुरते
vidhurate
|
विधुरताः
vidhuratāḥ
|
Vocativo |
विधुरते
vidhurate
|
विधुरते
vidhurate
|
विधुरताः
vidhuratāḥ
|
Acusativo |
विधुरताम्
vidhuratām
|
विधुरते
vidhurate
|
विधुरताः
vidhuratāḥ
|
Instrumental |
विधुरतया
vidhuratayā
|
विधुरताभ्याम्
vidhuratābhyām
|
विधुरताभिः
vidhuratābhiḥ
|
Dativo |
विधुरतायै
vidhuratāyai
|
विधुरताभ्याम्
vidhuratābhyām
|
विधुरताभ्यः
vidhuratābhyaḥ
|
Ablativo |
विधुरतायाः
vidhuratāyāḥ
|
विधुरताभ्याम्
vidhuratābhyām
|
विधुरताभ्यः
vidhuratābhyaḥ
|
Genitivo |
विधुरतायाः
vidhuratāyāḥ
|
विधुरतयोः
vidhuratayoḥ
|
विधुरतानाम्
vidhuratānām
|
Locativo |
विधुरतायाम्
vidhuratāyām
|
विधुरतयोः
vidhuratayoḥ
|
विधुरतासु
vidhuratāsu
|