Sanskrit tools

Sanskrit declension


Declension of विधुरत्व vidhuratva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुरत्वम् vidhuratvam
विधुरत्वे vidhuratve
विधुरत्वानि vidhuratvāni
Vocative विधुरत्व vidhuratva
विधुरत्वे vidhuratve
विधुरत्वानि vidhuratvāni
Accusative विधुरत्वम् vidhuratvam
विधुरत्वे vidhuratve
विधुरत्वानि vidhuratvāni
Instrumental विधुरत्वेन vidhuratvena
विधुरत्वाभ्याम् vidhuratvābhyām
विधुरत्वैः vidhuratvaiḥ
Dative विधुरत्वाय vidhuratvāya
विधुरत्वाभ्याम् vidhuratvābhyām
विधुरत्वेभ्यः vidhuratvebhyaḥ
Ablative विधुरत्वात् vidhuratvāt
विधुरत्वाभ्याम् vidhuratvābhyām
विधुरत्वेभ्यः vidhuratvebhyaḥ
Genitive विधुरत्वस्य vidhuratvasya
विधुरत्वयोः vidhuratvayoḥ
विधुरत्वानाम् vidhuratvānām
Locative विधुरत्वे vidhuratve
विधुरत्वयोः vidhuratvayoḥ
विधुरत्वेषु vidhuratveṣu