| Singular | Dual | Plural |
Nominativo |
विधुरत्वम्
vidhuratvam
|
विधुरत्वे
vidhuratve
|
विधुरत्वानि
vidhuratvāni
|
Vocativo |
विधुरत्व
vidhuratva
|
विधुरत्वे
vidhuratve
|
विधुरत्वानि
vidhuratvāni
|
Acusativo |
विधुरत्वम्
vidhuratvam
|
विधुरत्वे
vidhuratve
|
विधुरत्वानि
vidhuratvāni
|
Instrumental |
विधुरत्वेन
vidhuratvena
|
विधुरत्वाभ्याम्
vidhuratvābhyām
|
विधुरत्वैः
vidhuratvaiḥ
|
Dativo |
विधुरत्वाय
vidhuratvāya
|
विधुरत्वाभ्याम्
vidhuratvābhyām
|
विधुरत्वेभ्यः
vidhuratvebhyaḥ
|
Ablativo |
विधुरत्वात्
vidhuratvāt
|
विधुरत्वाभ्याम्
vidhuratvābhyām
|
विधुरत्वेभ्यः
vidhuratvebhyaḥ
|
Genitivo |
विधुरत्वस्य
vidhuratvasya
|
विधुरत्वयोः
vidhuratvayoḥ
|
विधुरत्वानाम्
vidhuratvānām
|
Locativo |
विधुरत्वे
vidhuratve
|
विधुरत्वयोः
vidhuratvayoḥ
|
विधुरत्वेषु
vidhuratveṣu
|