Sanskrit tools

Sanskrit declension


Declension of विधुरदर्शन vidhuradarśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुरदर्शनम् vidhuradarśanam
विधुरदर्शने vidhuradarśane
विधुरदर्शनानि vidhuradarśanāni
Vocative विधुरदर्शन vidhuradarśana
विधुरदर्शने vidhuradarśane
विधुरदर्शनानि vidhuradarśanāni
Accusative विधुरदर्शनम् vidhuradarśanam
विधुरदर्शने vidhuradarśane
विधुरदर्शनानि vidhuradarśanāni
Instrumental विधुरदर्शनेन vidhuradarśanena
विधुरदर्शनाभ्याम् vidhuradarśanābhyām
विधुरदर्शनैः vidhuradarśanaiḥ
Dative विधुरदर्शनाय vidhuradarśanāya
विधुरदर्शनाभ्याम् vidhuradarśanābhyām
विधुरदर्शनेभ्यः vidhuradarśanebhyaḥ
Ablative विधुरदर्शनात् vidhuradarśanāt
विधुरदर्शनाभ्याम् vidhuradarśanābhyām
विधुरदर्शनेभ्यः vidhuradarśanebhyaḥ
Genitive विधुरदर्शनस्य vidhuradarśanasya
विधुरदर्शनयोः vidhuradarśanayoḥ
विधुरदर्शनानाम् vidhuradarśanānām
Locative विधुरदर्शने vidhuradarśane
विधुरदर्शनयोः vidhuradarśanayoḥ
विधुरदर्शनेषु vidhuradarśaneṣu