| Singular | Dual | Plural |
| Nominative |
विधुरदर्शनम्
vidhuradarśanam
|
विधुरदर्शने
vidhuradarśane
|
विधुरदर्शनानि
vidhuradarśanāni
|
| Vocative |
विधुरदर्शन
vidhuradarśana
|
विधुरदर्शने
vidhuradarśane
|
विधुरदर्शनानि
vidhuradarśanāni
|
| Accusative |
विधुरदर्शनम्
vidhuradarśanam
|
विधुरदर्शने
vidhuradarśane
|
विधुरदर्शनानि
vidhuradarśanāni
|
| Instrumental |
विधुरदर्शनेन
vidhuradarśanena
|
विधुरदर्शनाभ्याम्
vidhuradarśanābhyām
|
विधुरदर्शनैः
vidhuradarśanaiḥ
|
| Dative |
विधुरदर्शनाय
vidhuradarśanāya
|
विधुरदर्शनाभ्याम्
vidhuradarśanābhyām
|
विधुरदर्शनेभ्यः
vidhuradarśanebhyaḥ
|
| Ablative |
विधुरदर्शनात्
vidhuradarśanāt
|
विधुरदर्शनाभ्याम्
vidhuradarśanābhyām
|
विधुरदर्शनेभ्यः
vidhuradarśanebhyaḥ
|
| Genitive |
विधुरदर्शनस्य
vidhuradarśanasya
|
विधुरदर्शनयोः
vidhuradarśanayoḥ
|
विधुरदर्शनानाम्
vidhuradarśanānām
|
| Locative |
विधुरदर्शने
vidhuradarśane
|
विधुरदर्शनयोः
vidhuradarśanayoḥ
|
विधुरदर्शनेषु
vidhuradarśaneṣu
|