| Singular | Dual | Plural |
Nominativo |
विधुरदर्शनम्
vidhuradarśanam
|
विधुरदर्शने
vidhuradarśane
|
विधुरदर्शनानि
vidhuradarśanāni
|
Vocativo |
विधुरदर्शन
vidhuradarśana
|
विधुरदर्शने
vidhuradarśane
|
विधुरदर्शनानि
vidhuradarśanāni
|
Acusativo |
विधुरदर्शनम्
vidhuradarśanam
|
विधुरदर्शने
vidhuradarśane
|
विधुरदर्शनानि
vidhuradarśanāni
|
Instrumental |
विधुरदर्शनेन
vidhuradarśanena
|
विधुरदर्शनाभ्याम्
vidhuradarśanābhyām
|
विधुरदर्शनैः
vidhuradarśanaiḥ
|
Dativo |
विधुरदर्शनाय
vidhuradarśanāya
|
विधुरदर्शनाभ्याम्
vidhuradarśanābhyām
|
विधुरदर्शनेभ्यः
vidhuradarśanebhyaḥ
|
Ablativo |
विधुरदर्शनात्
vidhuradarśanāt
|
विधुरदर्शनाभ्याम्
vidhuradarśanābhyām
|
विधुरदर्शनेभ्यः
vidhuradarśanebhyaḥ
|
Genitivo |
विधुरदर्शनस्य
vidhuradarśanasya
|
विधुरदर्शनयोः
vidhuradarśanayoḥ
|
विधुरदर्शनानाम्
vidhuradarśanānām
|
Locativo |
विधुरदर्शने
vidhuradarśane
|
विधुरदर्शनयोः
vidhuradarśanayoḥ
|
विधुरदर्शनेषु
vidhuradarśaneṣu
|