| Singular | Dual | Plural |
Nominative |
विधुरीकृता
vidhurīkṛtā
|
विधुरीकृते
vidhurīkṛte
|
विधुरीकृताः
vidhurīkṛtāḥ
|
Vocative |
विधुरीकृते
vidhurīkṛte
|
विधुरीकृते
vidhurīkṛte
|
विधुरीकृताः
vidhurīkṛtāḥ
|
Accusative |
विधुरीकृताम्
vidhurīkṛtām
|
विधुरीकृते
vidhurīkṛte
|
विधुरीकृताः
vidhurīkṛtāḥ
|
Instrumental |
विधुरीकृतया
vidhurīkṛtayā
|
विधुरीकृताभ्याम्
vidhurīkṛtābhyām
|
विधुरीकृताभिः
vidhurīkṛtābhiḥ
|
Dative |
विधुरीकृतायै
vidhurīkṛtāyai
|
विधुरीकृताभ्याम्
vidhurīkṛtābhyām
|
विधुरीकृताभ्यः
vidhurīkṛtābhyaḥ
|
Ablative |
विधुरीकृतायाः
vidhurīkṛtāyāḥ
|
विधुरीकृताभ्याम्
vidhurīkṛtābhyām
|
विधुरीकृताभ्यः
vidhurīkṛtābhyaḥ
|
Genitive |
विधुरीकृतायाः
vidhurīkṛtāyāḥ
|
विधुरीकृतयोः
vidhurīkṛtayoḥ
|
विधुरीकृतानाम्
vidhurīkṛtānām
|
Locative |
विधुरीकृतायाम्
vidhurīkṛtāyām
|
विधुरीकृतयोः
vidhurīkṛtayoḥ
|
विधुरीकृतासु
vidhurīkṛtāsu
|