Sanskrit tools

Sanskrit declension


Declension of विधुरीकृता vidhurīkṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुरीकृता vidhurīkṛtā
विधुरीकृते vidhurīkṛte
विधुरीकृताः vidhurīkṛtāḥ
Vocative विधुरीकृते vidhurīkṛte
विधुरीकृते vidhurīkṛte
विधुरीकृताः vidhurīkṛtāḥ
Accusative विधुरीकृताम् vidhurīkṛtām
विधुरीकृते vidhurīkṛte
विधुरीकृताः vidhurīkṛtāḥ
Instrumental विधुरीकृतया vidhurīkṛtayā
विधुरीकृताभ्याम् vidhurīkṛtābhyām
विधुरीकृताभिः vidhurīkṛtābhiḥ
Dative विधुरीकृतायै vidhurīkṛtāyai
विधुरीकृताभ्याम् vidhurīkṛtābhyām
विधुरीकृताभ्यः vidhurīkṛtābhyaḥ
Ablative विधुरीकृतायाः vidhurīkṛtāyāḥ
विधुरीकृताभ्याम् vidhurīkṛtābhyām
विधुरीकृताभ्यः vidhurīkṛtābhyaḥ
Genitive विधुरीकृतायाः vidhurīkṛtāyāḥ
विधुरीकृतयोः vidhurīkṛtayoḥ
विधुरीकृतानाम् vidhurīkṛtānām
Locative विधुरीकृतायाम् vidhurīkṛtāyām
विधुरीकृतयोः vidhurīkṛtayoḥ
विधुरीकृतासु vidhurīkṛtāsu