| Singular | Dual | Plural |
Nominativo |
विधुरीकृता
vidhurīkṛtā
|
विधुरीकृते
vidhurīkṛte
|
विधुरीकृताः
vidhurīkṛtāḥ
|
Vocativo |
विधुरीकृते
vidhurīkṛte
|
विधुरीकृते
vidhurīkṛte
|
विधुरीकृताः
vidhurīkṛtāḥ
|
Acusativo |
विधुरीकृताम्
vidhurīkṛtām
|
विधुरीकृते
vidhurīkṛte
|
विधुरीकृताः
vidhurīkṛtāḥ
|
Instrumental |
विधुरीकृतया
vidhurīkṛtayā
|
विधुरीकृताभ्याम्
vidhurīkṛtābhyām
|
विधुरीकृताभिः
vidhurīkṛtābhiḥ
|
Dativo |
विधुरीकृतायै
vidhurīkṛtāyai
|
विधुरीकृताभ्याम्
vidhurīkṛtābhyām
|
विधुरीकृताभ्यः
vidhurīkṛtābhyaḥ
|
Ablativo |
विधुरीकृतायाः
vidhurīkṛtāyāḥ
|
विधुरीकृताभ्याम्
vidhurīkṛtābhyām
|
विधुरीकृताभ्यः
vidhurīkṛtābhyaḥ
|
Genitivo |
विधुरीकृतायाः
vidhurīkṛtāyāḥ
|
विधुरीकृतयोः
vidhurīkṛtayoḥ
|
विधुरीकृतानाम्
vidhurīkṛtānām
|
Locativo |
विधुरीकृतायाम्
vidhurīkṛtāyām
|
विधुरीकृतयोः
vidhurīkṛtayoḥ
|
विधुरीकृतासु
vidhurīkṛtāsu
|