Sanskrit tools

Sanskrit declension


Declension of विधव्य vidhavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधव्यम् vidhavyam
विधव्ये vidhavye
विधव्यानि vidhavyāni
Vocative विधव्य vidhavya
विधव्ये vidhavye
विधव्यानि vidhavyāni
Accusative विधव्यम् vidhavyam
विधव्ये vidhavye
विधव्यानि vidhavyāni
Instrumental विधव्येन vidhavyena
विधव्याभ्याम् vidhavyābhyām
विधव्यैः vidhavyaiḥ
Dative विधव्याय vidhavyāya
विधव्याभ्याम् vidhavyābhyām
विधव्येभ्यः vidhavyebhyaḥ
Ablative विधव्यात् vidhavyāt
विधव्याभ्याम् vidhavyābhyām
विधव्येभ्यः vidhavyebhyaḥ
Genitive विधव्यस्य vidhavyasya
विधव्ययोः vidhavyayoḥ
विधव्यानाम् vidhavyānām
Locative विधव्ये vidhavye
विधव्ययोः vidhavyayoḥ
विधव्येषु vidhavyeṣu