Singular | Dual | Plural | |
Nominative |
विधव्यम्
vidhavyam |
विधव्ये
vidhavye |
विधव्यानि
vidhavyāni |
Vocative |
विधव्य
vidhavya |
विधव्ये
vidhavye |
विधव्यानि
vidhavyāni |
Accusative |
विधव्यम्
vidhavyam |
विधव्ये
vidhavye |
विधव्यानि
vidhavyāni |
Instrumental |
विधव्येन
vidhavyena |
विधव्याभ्याम्
vidhavyābhyām |
विधव्यैः
vidhavyaiḥ |
Dative |
विधव्याय
vidhavyāya |
विधव्याभ्याम्
vidhavyābhyām |
विधव्येभ्यः
vidhavyebhyaḥ |
Ablative |
विधव्यात्
vidhavyāt |
विधव्याभ्याम्
vidhavyābhyām |
विधव्येभ्यः
vidhavyebhyaḥ |
Genitive |
विधव्यस्य
vidhavyasya |
विधव्ययोः
vidhavyayoḥ |
विधव्यानाम्
vidhavyānām |
Locative |
विधव्ये
vidhavye |
विधव्ययोः
vidhavyayoḥ |
विधव्येषु
vidhavyeṣu |