Singular | Dual | Plural | |
Nominativo |
विधव्यम्
vidhavyam |
विधव्ये
vidhavye |
विधव्यानि
vidhavyāni |
Vocativo |
विधव्य
vidhavya |
विधव्ये
vidhavye |
विधव्यानि
vidhavyāni |
Acusativo |
विधव्यम्
vidhavyam |
विधव्ये
vidhavye |
विधव्यानि
vidhavyāni |
Instrumental |
विधव्येन
vidhavyena |
विधव्याभ्याम्
vidhavyābhyām |
विधव्यैः
vidhavyaiḥ |
Dativo |
विधव्याय
vidhavyāya |
विधव्याभ्याम्
vidhavyābhyām |
विधव्येभ्यः
vidhavyebhyaḥ |
Ablativo |
विधव्यात्
vidhavyāt |
विधव्याभ्याम्
vidhavyābhyām |
विधव्येभ्यः
vidhavyebhyaḥ |
Genitivo |
विधव्यस्य
vidhavyasya |
विधव्ययोः
vidhavyayoḥ |
विधव्यानाम्
vidhavyānām |
Locativo |
विधव्ये
vidhavye |
विधव्ययोः
vidhavyayoḥ |
विधव्येषु
vidhavyeṣu |