Sanskrit tools

Sanskrit declension


Declension of विधुत vidhuta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुतः vidhutaḥ
विधुतौ vidhutau
विधुताः vidhutāḥ
Vocative विधुत vidhuta
विधुतौ vidhutau
विधुताः vidhutāḥ
Accusative विधुतम् vidhutam
विधुतौ vidhutau
विधुतान् vidhutān
Instrumental विधुतेन vidhutena
विधुताभ्याम् vidhutābhyām
विधुतैः vidhutaiḥ
Dative विधुताय vidhutāya
विधुताभ्याम् vidhutābhyām
विधुतेभ्यः vidhutebhyaḥ
Ablative विधुतात् vidhutāt
विधुताभ्याम् vidhutābhyām
विधुतेभ्यः vidhutebhyaḥ
Genitive विधुतस्य vidhutasya
विधुतयोः vidhutayoḥ
विधुतानाम् vidhutānām
Locative विधुते vidhute
विधुतयोः vidhutayoḥ
विधुतेषु vidhuteṣu