Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधुत vidhuta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधुतः vidhutaḥ
विधुतौ vidhutau
विधुताः vidhutāḥ
Vocativo विधुत vidhuta
विधुतौ vidhutau
विधुताः vidhutāḥ
Acusativo विधुतम् vidhutam
विधुतौ vidhutau
विधुतान् vidhutān
Instrumental विधुतेन vidhutena
विधुताभ्याम् vidhutābhyām
विधुतैः vidhutaiḥ
Dativo विधुताय vidhutāya
विधुताभ्याम् vidhutābhyām
विधुतेभ्यः vidhutebhyaḥ
Ablativo विधुतात् vidhutāt
विधुताभ्याम् vidhutābhyām
विधुतेभ्यः vidhutebhyaḥ
Genitivo विधुतस्य vidhutasya
विधुतयोः vidhutayoḥ
विधुतानाम् vidhutānām
Locativo विधुते vidhute
विधुतयोः vidhutayoḥ
विधुतेषु vidhuteṣu