| Singular | Dual | Plural | |
| Nominative |
विधुता
vidhutā |
विधुते
vidhute |
विधुताः
vidhutāḥ |
| Vocative |
विधुते
vidhute |
विधुते
vidhute |
विधुताः
vidhutāḥ |
| Accusative |
विधुताम्
vidhutām |
विधुते
vidhute |
विधुताः
vidhutāḥ |
| Instrumental |
विधुतया
vidhutayā |
विधुताभ्याम्
vidhutābhyām |
विधुताभिः
vidhutābhiḥ |
| Dative |
विधुतायै
vidhutāyai |
विधुताभ्याम्
vidhutābhyām |
विधुताभ्यः
vidhutābhyaḥ |
| Ablative |
विधुतायाः
vidhutāyāḥ |
विधुताभ्याम्
vidhutābhyām |
विधुताभ्यः
vidhutābhyaḥ |
| Genitive |
विधुतायाः
vidhutāyāḥ |
विधुतयोः
vidhutayoḥ |
विधुतानाम्
vidhutānām |
| Locative |
विधुतायाम्
vidhutāyām |
विधुतयोः
vidhutayoḥ |
विधुतासु
vidhutāsu |