Sanskrit tools

Sanskrit declension


Declension of विधुता vidhutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुता vidhutā
विधुते vidhute
विधुताः vidhutāḥ
Vocative विधुते vidhute
विधुते vidhute
विधुताः vidhutāḥ
Accusative विधुताम् vidhutām
विधुते vidhute
विधुताः vidhutāḥ
Instrumental विधुतया vidhutayā
विधुताभ्याम् vidhutābhyām
विधुताभिः vidhutābhiḥ
Dative विधुतायै vidhutāyai
विधुताभ्याम् vidhutābhyām
विधुताभ्यः vidhutābhyaḥ
Ablative विधुतायाः vidhutāyāḥ
विधुताभ्याम् vidhutābhyām
विधुताभ्यः vidhutābhyaḥ
Genitive विधुतायाः vidhutāyāḥ
विधुतयोः vidhutayoḥ
विधुतानाम् vidhutānām
Locative विधुतायाम् vidhutāyām
विधुतयोः vidhutayoḥ
विधुतासु vidhutāsu