Singular | Dual | Plural | |
Nominative |
विधुता
vidhutā |
विधुते
vidhute |
विधुताः
vidhutāḥ |
Vocative |
विधुते
vidhute |
विधुते
vidhute |
विधुताः
vidhutāḥ |
Accusative |
विधुताम्
vidhutām |
विधुते
vidhute |
विधुताः
vidhutāḥ |
Instrumental |
विधुतया
vidhutayā |
विधुताभ्याम्
vidhutābhyām |
विधुताभिः
vidhutābhiḥ |
Dative |
विधुतायै
vidhutāyai |
विधुताभ्याम्
vidhutābhyām |
विधुताभ्यः
vidhutābhyaḥ |
Ablative |
विधुतायाः
vidhutāyāḥ |
विधुताभ्याम्
vidhutābhyām |
विधुताभ्यः
vidhutābhyaḥ |
Genitive |
विधुतायाः
vidhutāyāḥ |
विधुतयोः
vidhutayoḥ |
विधुतानाम्
vidhutānām |
Locative |
विधुतायाम्
vidhutāyām |
विधुतयोः
vidhutayoḥ |
विधुतासु
vidhutāsu |