Singular | Dual | Plural | |
Nominativo |
विधुता
vidhutā |
विधुते
vidhute |
विधुताः
vidhutāḥ |
Vocativo |
विधुते
vidhute |
विधुते
vidhute |
विधुताः
vidhutāḥ |
Acusativo |
विधुताम्
vidhutām |
विधुते
vidhute |
विधुताः
vidhutāḥ |
Instrumental |
विधुतया
vidhutayā |
विधुताभ्याम्
vidhutābhyām |
विधुताभिः
vidhutābhiḥ |
Dativo |
विधुतायै
vidhutāyai |
विधुताभ्याम्
vidhutābhyām |
विधुताभ्यः
vidhutābhyaḥ |
Ablativo |
विधुतायाः
vidhutāyāḥ |
विधुताभ्याम्
vidhutābhyām |
विधुताभ्यः
vidhutābhyaḥ |
Genitivo |
विधुतायाः
vidhutāyāḥ |
विधुतयोः
vidhutayoḥ |
विधुतानाम्
vidhutānām |
Locativo |
विधुतायाम्
vidhutāyām |
विधुतयोः
vidhutayoḥ |
विधुतासु
vidhutāsu |