| Singular | Dual | Plural | |
| Nominative |
विधुतम्
vidhutam |
विधुते
vidhute |
विधुतानि
vidhutāni |
| Vocative |
विधुत
vidhuta |
विधुते
vidhute |
विधुतानि
vidhutāni |
| Accusative |
विधुतम्
vidhutam |
विधुते
vidhute |
विधुतानि
vidhutāni |
| Instrumental |
विधुतेन
vidhutena |
विधुताभ्याम्
vidhutābhyām |
विधुतैः
vidhutaiḥ |
| Dative |
विधुताय
vidhutāya |
विधुताभ्याम्
vidhutābhyām |
विधुतेभ्यः
vidhutebhyaḥ |
| Ablative |
विधुतात्
vidhutāt |
विधुताभ्याम्
vidhutābhyām |
विधुतेभ्यः
vidhutebhyaḥ |
| Genitive |
विधुतस्य
vidhutasya |
विधुतयोः
vidhutayoḥ |
विधुतानाम्
vidhutānām |
| Locative |
विधुते
vidhute |
विधुतयोः
vidhutayoḥ |
विधुतेषु
vidhuteṣu |