Singular | Dual | Plural | |
Nominative |
विधुतम्
vidhutam |
विधुते
vidhute |
विधुतानि
vidhutāni |
Vocative |
विधुत
vidhuta |
विधुते
vidhute |
विधुतानि
vidhutāni |
Accusative |
विधुतम्
vidhutam |
विधुते
vidhute |
विधुतानि
vidhutāni |
Instrumental |
विधुतेन
vidhutena |
विधुताभ्याम्
vidhutābhyām |
विधुतैः
vidhutaiḥ |
Dative |
विधुताय
vidhutāya |
विधुताभ्याम्
vidhutābhyām |
विधुतेभ्यः
vidhutebhyaḥ |
Ablative |
विधुतात्
vidhutāt |
विधुताभ्याम्
vidhutābhyām |
विधुतेभ्यः
vidhutebhyaḥ |
Genitive |
विधुतस्य
vidhutasya |
विधुतयोः
vidhutayoḥ |
विधुतानाम्
vidhutānām |
Locative |
विधुते
vidhute |
विधुतयोः
vidhutayoḥ |
विधुतेषु
vidhuteṣu |