Singular | Dual | Plural | |
Nominativo |
विधुतम्
vidhutam |
विधुते
vidhute |
विधुतानि
vidhutāni |
Vocativo |
विधुत
vidhuta |
विधुते
vidhute |
विधुतानि
vidhutāni |
Acusativo |
विधुतम्
vidhutam |
विधुते
vidhute |
विधुतानि
vidhutāni |
Instrumental |
विधुतेन
vidhutena |
विधुताभ्याम्
vidhutābhyām |
विधुतैः
vidhutaiḥ |
Dativo |
विधुताय
vidhutāya |
विधुताभ्याम्
vidhutābhyām |
विधुतेभ्यः
vidhutebhyaḥ |
Ablativo |
विधुतात्
vidhutāt |
विधुताभ्याम्
vidhutābhyām |
विधुतेभ्यः
vidhutebhyaḥ |
Genitivo |
विधुतस्य
vidhutasya |
विधुतयोः
vidhutayoḥ |
विधुतानाम्
vidhutānām |
Locativo |
विधुते
vidhute |
विधुतयोः
vidhutayoḥ |
विधुतेषु
vidhuteṣu |