Sanskrit tools

Sanskrit declension


Declension of विधुतपक्ष vidhutapakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुतपक्षः vidhutapakṣaḥ
विधुतपक्षौ vidhutapakṣau
विधुतपक्षाः vidhutapakṣāḥ
Vocative विधुतपक्ष vidhutapakṣa
विधुतपक्षौ vidhutapakṣau
विधुतपक्षाः vidhutapakṣāḥ
Accusative विधुतपक्षम् vidhutapakṣam
विधुतपक्षौ vidhutapakṣau
विधुतपक्षान् vidhutapakṣān
Instrumental विधुतपक्षेण vidhutapakṣeṇa
विधुतपक्षाभ्याम् vidhutapakṣābhyām
विधुतपक्षैः vidhutapakṣaiḥ
Dative विधुतपक्षाय vidhutapakṣāya
विधुतपक्षाभ्याम् vidhutapakṣābhyām
विधुतपक्षेभ्यः vidhutapakṣebhyaḥ
Ablative विधुतपक्षात् vidhutapakṣāt
विधुतपक्षाभ्याम् vidhutapakṣābhyām
विधुतपक्षेभ्यः vidhutapakṣebhyaḥ
Genitive विधुतपक्षस्य vidhutapakṣasya
विधुतपक्षयोः vidhutapakṣayoḥ
विधुतपक्षाणाम् vidhutapakṣāṇām
Locative विधुतपक्षे vidhutapakṣe
विधुतपक्षयोः vidhutapakṣayoḥ
विधुतपक्षेषु vidhutapakṣeṣu