| Singular | Dual | Plural |
Nominativo |
विधुतपक्षः
vidhutapakṣaḥ
|
विधुतपक्षौ
vidhutapakṣau
|
विधुतपक्षाः
vidhutapakṣāḥ
|
Vocativo |
विधुतपक्ष
vidhutapakṣa
|
विधुतपक्षौ
vidhutapakṣau
|
विधुतपक्षाः
vidhutapakṣāḥ
|
Acusativo |
विधुतपक्षम्
vidhutapakṣam
|
विधुतपक्षौ
vidhutapakṣau
|
विधुतपक्षान्
vidhutapakṣān
|
Instrumental |
विधुतपक्षेण
vidhutapakṣeṇa
|
विधुतपक्षाभ्याम्
vidhutapakṣābhyām
|
विधुतपक्षैः
vidhutapakṣaiḥ
|
Dativo |
विधुतपक्षाय
vidhutapakṣāya
|
विधुतपक्षाभ्याम्
vidhutapakṣābhyām
|
विधुतपक्षेभ्यः
vidhutapakṣebhyaḥ
|
Ablativo |
विधुतपक्षात्
vidhutapakṣāt
|
विधुतपक्षाभ्याम्
vidhutapakṣābhyām
|
विधुतपक्षेभ्यः
vidhutapakṣebhyaḥ
|
Genitivo |
विधुतपक्षस्य
vidhutapakṣasya
|
विधुतपक्षयोः
vidhutapakṣayoḥ
|
विधुतपक्षाणाम्
vidhutapakṣāṇām
|
Locativo |
विधुतपक्षे
vidhutapakṣe
|
विधुतपक्षयोः
vidhutapakṣayoḥ
|
विधुतपक्षेषु
vidhutapakṣeṣu
|