Sanskrit tools

Sanskrit declension


Declension of विधुतपक्षा vidhutapakṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुतपक्षा vidhutapakṣā
विधुतपक्षे vidhutapakṣe
विधुतपक्षाः vidhutapakṣāḥ
Vocative विधुतपक्षे vidhutapakṣe
विधुतपक्षे vidhutapakṣe
विधुतपक्षाः vidhutapakṣāḥ
Accusative विधुतपक्षाम् vidhutapakṣām
विधुतपक्षे vidhutapakṣe
विधुतपक्षाः vidhutapakṣāḥ
Instrumental विधुतपक्षया vidhutapakṣayā
विधुतपक्षाभ्याम् vidhutapakṣābhyām
विधुतपक्षाभिः vidhutapakṣābhiḥ
Dative विधुतपक्षायै vidhutapakṣāyai
विधुतपक्षाभ्याम् vidhutapakṣābhyām
विधुतपक्षाभ्यः vidhutapakṣābhyaḥ
Ablative विधुतपक्षायाः vidhutapakṣāyāḥ
विधुतपक्षाभ्याम् vidhutapakṣābhyām
विधुतपक्षाभ्यः vidhutapakṣābhyaḥ
Genitive विधुतपक्षायाः vidhutapakṣāyāḥ
विधुतपक्षयोः vidhutapakṣayoḥ
विधुतपक्षाणाम् vidhutapakṣāṇām
Locative विधुतपक्षायाम् vidhutapakṣāyām
विधुतपक्षयोः vidhutapakṣayoḥ
विधुतपक्षासु vidhutapakṣāsu