Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधुतपक्षा vidhutapakṣā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधुतपक्षा vidhutapakṣā
विधुतपक्षे vidhutapakṣe
विधुतपक्षाः vidhutapakṣāḥ
Vocativo विधुतपक्षे vidhutapakṣe
विधुतपक्षे vidhutapakṣe
विधुतपक्षाः vidhutapakṣāḥ
Acusativo विधुतपक्षाम् vidhutapakṣām
विधुतपक्षे vidhutapakṣe
विधुतपक्षाः vidhutapakṣāḥ
Instrumental विधुतपक्षया vidhutapakṣayā
विधुतपक्षाभ्याम् vidhutapakṣābhyām
विधुतपक्षाभिः vidhutapakṣābhiḥ
Dativo विधुतपक्षायै vidhutapakṣāyai
विधुतपक्षाभ्याम् vidhutapakṣābhyām
विधुतपक्षाभ्यः vidhutapakṣābhyaḥ
Ablativo विधुतपक्षायाः vidhutapakṣāyāḥ
विधुतपक्षाभ्याम् vidhutapakṣābhyām
विधुतपक्षाभ्यः vidhutapakṣābhyaḥ
Genitivo विधुतपक्षायाः vidhutapakṣāyāḥ
विधुतपक्षयोः vidhutapakṣayoḥ
विधुतपक्षाणाम् vidhutapakṣāṇām
Locativo विधुतपक्षायाम् vidhutapakṣāyām
विधुतपक्षयोः vidhutapakṣayoḥ
विधुतपक्षासु vidhutapakṣāsu