| Singular | Dual | Plural |
Nominativo |
विधुतपक्षा
vidhutapakṣā
|
विधुतपक्षे
vidhutapakṣe
|
विधुतपक्षाः
vidhutapakṣāḥ
|
Vocativo |
विधुतपक्षे
vidhutapakṣe
|
विधुतपक्षे
vidhutapakṣe
|
विधुतपक्षाः
vidhutapakṣāḥ
|
Acusativo |
विधुतपक्षाम्
vidhutapakṣām
|
विधुतपक्षे
vidhutapakṣe
|
विधुतपक्षाः
vidhutapakṣāḥ
|
Instrumental |
विधुतपक्षया
vidhutapakṣayā
|
विधुतपक्षाभ्याम्
vidhutapakṣābhyām
|
विधुतपक्षाभिः
vidhutapakṣābhiḥ
|
Dativo |
विधुतपक्षायै
vidhutapakṣāyai
|
विधुतपक्षाभ्याम्
vidhutapakṣābhyām
|
विधुतपक्षाभ्यः
vidhutapakṣābhyaḥ
|
Ablativo |
विधुतपक्षायाः
vidhutapakṣāyāḥ
|
विधुतपक्षाभ्याम्
vidhutapakṣābhyām
|
विधुतपक्षाभ्यः
vidhutapakṣābhyaḥ
|
Genitivo |
विधुतपक्षायाः
vidhutapakṣāyāḥ
|
विधुतपक्षयोः
vidhutapakṣayoḥ
|
विधुतपक्षाणाम्
vidhutapakṣāṇām
|
Locativo |
विधुतपक्षायाम्
vidhutapakṣāyām
|
विधुतपक्षयोः
vidhutapakṣayoḥ
|
विधुतपक्षासु
vidhutapakṣāsu
|