| Singular | Dual | Plural |
Nominative |
विधुतपक्षम्
vidhutapakṣam
|
विधुतपक्षे
vidhutapakṣe
|
विधुतपक्षाणि
vidhutapakṣāṇi
|
Vocative |
विधुतपक्ष
vidhutapakṣa
|
विधुतपक्षे
vidhutapakṣe
|
विधुतपक्षाणि
vidhutapakṣāṇi
|
Accusative |
विधुतपक्षम्
vidhutapakṣam
|
विधुतपक्षे
vidhutapakṣe
|
विधुतपक्षाणि
vidhutapakṣāṇi
|
Instrumental |
विधुतपक्षेण
vidhutapakṣeṇa
|
विधुतपक्षाभ्याम्
vidhutapakṣābhyām
|
विधुतपक्षैः
vidhutapakṣaiḥ
|
Dative |
विधुतपक्षाय
vidhutapakṣāya
|
विधुतपक्षाभ्याम्
vidhutapakṣābhyām
|
विधुतपक्षेभ्यः
vidhutapakṣebhyaḥ
|
Ablative |
विधुतपक्षात्
vidhutapakṣāt
|
विधुतपक्षाभ्याम्
vidhutapakṣābhyām
|
विधुतपक्षेभ्यः
vidhutapakṣebhyaḥ
|
Genitive |
विधुतपक्षस्य
vidhutapakṣasya
|
विधुतपक्षयोः
vidhutapakṣayoḥ
|
विधुतपक्षाणाम्
vidhutapakṣāṇām
|
Locative |
विधुतपक्षे
vidhutapakṣe
|
विधुतपक्षयोः
vidhutapakṣayoḥ
|
विधुतपक्षेषु
vidhutapakṣeṣu
|