Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधुतपक्ष vidhutapakṣa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधुतपक्षम् vidhutapakṣam
विधुतपक्षे vidhutapakṣe
विधुतपक्षाणि vidhutapakṣāṇi
Vocativo विधुतपक्ष vidhutapakṣa
विधुतपक्षे vidhutapakṣe
विधुतपक्षाणि vidhutapakṣāṇi
Acusativo विधुतपक्षम् vidhutapakṣam
विधुतपक्षे vidhutapakṣe
विधुतपक्षाणि vidhutapakṣāṇi
Instrumental विधुतपक्षेण vidhutapakṣeṇa
विधुतपक्षाभ्याम् vidhutapakṣābhyām
विधुतपक्षैः vidhutapakṣaiḥ
Dativo विधुतपक्षाय vidhutapakṣāya
विधुतपक्षाभ्याम् vidhutapakṣābhyām
विधुतपक्षेभ्यः vidhutapakṣebhyaḥ
Ablativo विधुतपक्षात् vidhutapakṣāt
विधुतपक्षाभ्याम् vidhutapakṣābhyām
विधुतपक्षेभ्यः vidhutapakṣebhyaḥ
Genitivo विधुतपक्षस्य vidhutapakṣasya
विधुतपक्षयोः vidhutapakṣayoḥ
विधुतपक्षाणाम् vidhutapakṣāṇām
Locativo विधुतपक्षे vidhutapakṣe
विधुतपक्षयोः vidhutapakṣayoḥ
विधुतपक्षेषु vidhutapakṣeṣu