Sanskrit tools

Sanskrit declension


Declension of विधुतमार्त्या vidhutamārtyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुतमार्त्या vidhutamārtyā
विधुतमार्त्ये vidhutamārtye
विधुतमार्त्याः vidhutamārtyāḥ
Vocative विधुतमार्त्ये vidhutamārtye
विधुतमार्त्ये vidhutamārtye
विधुतमार्त्याः vidhutamārtyāḥ
Accusative विधुतमार्त्याम् vidhutamārtyām
विधुतमार्त्ये vidhutamārtye
विधुतमार्त्याः vidhutamārtyāḥ
Instrumental विधुतमार्त्यया vidhutamārtyayā
विधुतमार्त्याभ्याम् vidhutamārtyābhyām
विधुतमार्त्याभिः vidhutamārtyābhiḥ
Dative विधुतमार्त्यायै vidhutamārtyāyai
विधुतमार्त्याभ्याम् vidhutamārtyābhyām
विधुतमार्त्याभ्यः vidhutamārtyābhyaḥ
Ablative विधुतमार्त्यायाः vidhutamārtyāyāḥ
विधुतमार्त्याभ्याम् vidhutamārtyābhyām
विधुतमार्त्याभ्यः vidhutamārtyābhyaḥ
Genitive विधुतमार्त्यायाः vidhutamārtyāyāḥ
विधुतमार्त्ययोः vidhutamārtyayoḥ
विधुतमार्त्यानाम् vidhutamārtyānām
Locative विधुतमार्त्यायाम् vidhutamārtyāyām
विधुतमार्त्ययोः vidhutamārtyayoḥ
विधुतमार्त्यासु vidhutamārtyāsu