| Singular | Dual | Plural |
Nominative |
विधुतमार्त्या
vidhutamārtyā
|
विधुतमार्त्ये
vidhutamārtye
|
विधुतमार्त्याः
vidhutamārtyāḥ
|
Vocative |
विधुतमार्त्ये
vidhutamārtye
|
विधुतमार्त्ये
vidhutamārtye
|
विधुतमार्त्याः
vidhutamārtyāḥ
|
Accusative |
विधुतमार्त्याम्
vidhutamārtyām
|
विधुतमार्त्ये
vidhutamārtye
|
विधुतमार्त्याः
vidhutamārtyāḥ
|
Instrumental |
विधुतमार्त्यया
vidhutamārtyayā
|
विधुतमार्त्याभ्याम्
vidhutamārtyābhyām
|
विधुतमार्त्याभिः
vidhutamārtyābhiḥ
|
Dative |
विधुतमार्त्यायै
vidhutamārtyāyai
|
विधुतमार्त्याभ्याम्
vidhutamārtyābhyām
|
विधुतमार्त्याभ्यः
vidhutamārtyābhyaḥ
|
Ablative |
विधुतमार्त्यायाः
vidhutamārtyāyāḥ
|
विधुतमार्त्याभ्याम्
vidhutamārtyābhyām
|
विधुतमार्त्याभ्यः
vidhutamārtyābhyaḥ
|
Genitive |
विधुतमार्त्यायाः
vidhutamārtyāyāḥ
|
विधुतमार्त्ययोः
vidhutamārtyayoḥ
|
विधुतमार्त्यानाम्
vidhutamārtyānām
|
Locative |
विधुतमार्त्यायाम्
vidhutamārtyāyām
|
विधुतमार्त्ययोः
vidhutamārtyayoḥ
|
विधुतमार्त्यासु
vidhutamārtyāsu
|