Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधुतमार्त्या vidhutamārtyā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधुतमार्त्या vidhutamārtyā
विधुतमार्त्ये vidhutamārtye
विधुतमार्त्याः vidhutamārtyāḥ
Vocativo विधुतमार्त्ये vidhutamārtye
विधुतमार्त्ये vidhutamārtye
विधुतमार्त्याः vidhutamārtyāḥ
Acusativo विधुतमार्त्याम् vidhutamārtyām
विधुतमार्त्ये vidhutamārtye
विधुतमार्त्याः vidhutamārtyāḥ
Instrumental विधुतमार्त्यया vidhutamārtyayā
विधुतमार्त्याभ्याम् vidhutamārtyābhyām
विधुतमार्त्याभिः vidhutamārtyābhiḥ
Dativo विधुतमार्त्यायै vidhutamārtyāyai
विधुतमार्त्याभ्याम् vidhutamārtyābhyām
विधुतमार्त्याभ्यः vidhutamārtyābhyaḥ
Ablativo विधुतमार्त्यायाः vidhutamārtyāyāḥ
विधुतमार्त्याभ्याम् vidhutamārtyābhyām
विधुतमार्त्याभ्यः vidhutamārtyābhyaḥ
Genitivo विधुतमार्त्यायाः vidhutamārtyāyāḥ
विधुतमार्त्ययोः vidhutamārtyayoḥ
विधुतमार्त्यानाम् vidhutamārtyānām
Locativo विधुतमार्त्यायाम् vidhutamārtyāyām
विधुतमार्त्ययोः vidhutamārtyayoḥ
विधुतमार्त्यासु vidhutamārtyāsu