| Singular | Dual | Plural |
Nominativo |
विधुतमार्त्या
vidhutamārtyā
|
विधुतमार्त्ये
vidhutamārtye
|
विधुतमार्त्याः
vidhutamārtyāḥ
|
Vocativo |
विधुतमार्त्ये
vidhutamārtye
|
विधुतमार्त्ये
vidhutamārtye
|
विधुतमार्त्याः
vidhutamārtyāḥ
|
Acusativo |
विधुतमार्त्याम्
vidhutamārtyām
|
विधुतमार्त्ये
vidhutamārtye
|
विधुतमार्त्याः
vidhutamārtyāḥ
|
Instrumental |
विधुतमार्त्यया
vidhutamārtyayā
|
विधुतमार्त्याभ्याम्
vidhutamārtyābhyām
|
विधुतमार्त्याभिः
vidhutamārtyābhiḥ
|
Dativo |
विधुतमार्त्यायै
vidhutamārtyāyai
|
विधुतमार्त्याभ्याम्
vidhutamārtyābhyām
|
विधुतमार्त्याभ्यः
vidhutamārtyābhyaḥ
|
Ablativo |
विधुतमार्त्यायाः
vidhutamārtyāyāḥ
|
विधुतमार्त्याभ्याम्
vidhutamārtyābhyām
|
विधुतमार्त्याभ्यः
vidhutamārtyābhyaḥ
|
Genitivo |
विधुतमार्त्यायाः
vidhutamārtyāyāḥ
|
विधुतमार्त्ययोः
vidhutamārtyayoḥ
|
विधुतमार्त्यानाम्
vidhutamārtyānām
|
Locativo |
विधुतमार्त्यायाम्
vidhutamārtyāyām
|
विधुतमार्त्ययोः
vidhutamārtyayoḥ
|
विधुतमार्त्यासु
vidhutamārtyāsu
|