Sanskrit tools

Sanskrit declension


Declension of विधुतमार्त्य vidhutamārtya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुतमार्त्यम् vidhutamārtyam
विधुतमार्त्ये vidhutamārtye
विधुतमार्त्यानि vidhutamārtyāni
Vocative विधुतमार्त्य vidhutamārtya
विधुतमार्त्ये vidhutamārtye
विधुतमार्त्यानि vidhutamārtyāni
Accusative विधुतमार्त्यम् vidhutamārtyam
विधुतमार्त्ये vidhutamārtye
विधुतमार्त्यानि vidhutamārtyāni
Instrumental विधुतमार्त्येन vidhutamārtyena
विधुतमार्त्याभ्याम् vidhutamārtyābhyām
विधुतमार्त्यैः vidhutamārtyaiḥ
Dative विधुतमार्त्याय vidhutamārtyāya
विधुतमार्त्याभ्याम् vidhutamārtyābhyām
विधुतमार्त्येभ्यः vidhutamārtyebhyaḥ
Ablative विधुतमार्त्यात् vidhutamārtyāt
विधुतमार्त्याभ्याम् vidhutamārtyābhyām
विधुतमार्त्येभ्यः vidhutamārtyebhyaḥ
Genitive विधुतमार्त्यस्य vidhutamārtyasya
विधुतमार्त्ययोः vidhutamārtyayoḥ
विधुतमार्त्यानाम् vidhutamārtyānām
Locative विधुतमार्त्ये vidhutamārtye
विधुतमार्त्ययोः vidhutamārtyayoḥ
विधुतमार्त्येषु vidhutamārtyeṣu