| Singular | Dual | Plural |
Nominativo |
विधुतमार्त्यम्
vidhutamārtyam
|
विधुतमार्त्ये
vidhutamārtye
|
विधुतमार्त्यानि
vidhutamārtyāni
|
Vocativo |
विधुतमार्त्य
vidhutamārtya
|
विधुतमार्त्ये
vidhutamārtye
|
विधुतमार्त्यानि
vidhutamārtyāni
|
Acusativo |
विधुतमार्त्यम्
vidhutamārtyam
|
विधुतमार्त्ये
vidhutamārtye
|
विधुतमार्त्यानि
vidhutamārtyāni
|
Instrumental |
विधुतमार्त्येन
vidhutamārtyena
|
विधुतमार्त्याभ्याम्
vidhutamārtyābhyām
|
विधुतमार्त्यैः
vidhutamārtyaiḥ
|
Dativo |
विधुतमार्त्याय
vidhutamārtyāya
|
विधुतमार्त्याभ्याम्
vidhutamārtyābhyām
|
विधुतमार्त्येभ्यः
vidhutamārtyebhyaḥ
|
Ablativo |
विधुतमार्त्यात्
vidhutamārtyāt
|
विधुतमार्त्याभ्याम्
vidhutamārtyābhyām
|
विधुतमार्त्येभ्यः
vidhutamārtyebhyaḥ
|
Genitivo |
विधुतमार्त्यस्य
vidhutamārtyasya
|
विधुतमार्त्ययोः
vidhutamārtyayoḥ
|
विधुतमार्त्यानाम्
vidhutamārtyānām
|
Locativo |
विधुतमार्त्ये
vidhutamārtye
|
विधुतमार्त्ययोः
vidhutamārtyayoḥ
|
विधुतमार्त्येषु
vidhutamārtyeṣu
|