Sanskrit tools

Sanskrit declension


Declension of विधुति vidhuti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुतिः vidhutiḥ
विधुती vidhutī
विधुतयः vidhutayaḥ
Vocative विधुते vidhute
विधुती vidhutī
विधुतयः vidhutayaḥ
Accusative विधुतिम् vidhutim
विधुती vidhutī
विधुतीः vidhutīḥ
Instrumental विधुत्या vidhutyā
विधुतिभ्याम् vidhutibhyām
विधुतिभिः vidhutibhiḥ
Dative विधुतये vidhutaye
विधुत्यै vidhutyai
विधुतिभ्याम् vidhutibhyām
विधुतिभ्यः vidhutibhyaḥ
Ablative विधुतेः vidhuteḥ
विधुत्याः vidhutyāḥ
विधुतिभ्याम् vidhutibhyām
विधुतिभ्यः vidhutibhyaḥ
Genitive विधुतेः vidhuteḥ
विधुत्याः vidhutyāḥ
विधुत्योः vidhutyoḥ
विधुतीनाम् vidhutīnām
Locative विधुतौ vidhutau
विधुत्याम् vidhutyām
विधुत्योः vidhutyoḥ
विधुतिषु vidhutiṣu