Singular | Dual | Plural | |
Nominativo |
विधुतिः
vidhutiḥ |
विधुती
vidhutī |
विधुतयः
vidhutayaḥ |
Vocativo |
विधुते
vidhute |
विधुती
vidhutī |
विधुतयः
vidhutayaḥ |
Acusativo |
विधुतिम्
vidhutim |
विधुती
vidhutī |
विधुतीः
vidhutīḥ |
Instrumental |
विधुत्या
vidhutyā |
विधुतिभ्याम्
vidhutibhyām |
विधुतिभिः
vidhutibhiḥ |
Dativo |
विधुतये
vidhutaye विधुत्यै vidhutyai |
विधुतिभ्याम्
vidhutibhyām |
विधुतिभ्यः
vidhutibhyaḥ |
Ablativo |
विधुतेः
vidhuteḥ विधुत्याः vidhutyāḥ |
विधुतिभ्याम्
vidhutibhyām |
विधुतिभ्यः
vidhutibhyaḥ |
Genitivo |
विधुतेः
vidhuteḥ विधुत्याः vidhutyāḥ |
विधुत्योः
vidhutyoḥ |
विधुतीनाम्
vidhutīnām |
Locativo |
विधुतौ
vidhutau विधुत्याम् vidhutyām |
विधुत्योः
vidhutyoḥ |
विधुतिषु
vidhutiṣu |