Sanskrit tools

Sanskrit declension


Declension of विधुवन vidhuvana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुवनम् vidhuvanam
विधुवने vidhuvane
विधुवनानि vidhuvanāni
Vocative विधुवन vidhuvana
विधुवने vidhuvane
विधुवनानि vidhuvanāni
Accusative विधुवनम् vidhuvanam
विधुवने vidhuvane
विधुवनानि vidhuvanāni
Instrumental विधुवनेन vidhuvanena
विधुवनाभ्याम् vidhuvanābhyām
विधुवनैः vidhuvanaiḥ
Dative विधुवनाय vidhuvanāya
विधुवनाभ्याम् vidhuvanābhyām
विधुवनेभ्यः vidhuvanebhyaḥ
Ablative विधुवनात् vidhuvanāt
विधुवनाभ्याम् vidhuvanābhyām
विधुवनेभ्यः vidhuvanebhyaḥ
Genitive विधुवनस्य vidhuvanasya
विधुवनयोः vidhuvanayoḥ
विधुवनानाम् vidhuvanānām
Locative विधुवने vidhuvane
विधुवनयोः vidhuvanayoḥ
विधुवनेषु vidhuvaneṣu