| Singular | Dual | Plural |
Nominativo |
विधुवनम्
vidhuvanam
|
विधुवने
vidhuvane
|
विधुवनानि
vidhuvanāni
|
Vocativo |
विधुवन
vidhuvana
|
विधुवने
vidhuvane
|
विधुवनानि
vidhuvanāni
|
Acusativo |
विधुवनम्
vidhuvanam
|
विधुवने
vidhuvane
|
विधुवनानि
vidhuvanāni
|
Instrumental |
विधुवनेन
vidhuvanena
|
विधुवनाभ्याम्
vidhuvanābhyām
|
विधुवनैः
vidhuvanaiḥ
|
Dativo |
विधुवनाय
vidhuvanāya
|
विधुवनाभ्याम्
vidhuvanābhyām
|
विधुवनेभ्यः
vidhuvanebhyaḥ
|
Ablativo |
विधुवनात्
vidhuvanāt
|
विधुवनाभ्याम्
vidhuvanābhyām
|
विधुवनेभ्यः
vidhuvanebhyaḥ
|
Genitivo |
विधुवनस्य
vidhuvanasya
|
विधुवनयोः
vidhuvanayoḥ
|
विधुवनानाम्
vidhuvanānām
|
Locativo |
विधुवने
vidhuvane
|
विधुवनयोः
vidhuvanayoḥ
|
विधुवनेषु
vidhuvaneṣu
|