Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधुवन vidhuvana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधुवनम् vidhuvanam
विधुवने vidhuvane
विधुवनानि vidhuvanāni
Vocativo विधुवन vidhuvana
विधुवने vidhuvane
विधुवनानि vidhuvanāni
Acusativo विधुवनम् vidhuvanam
विधुवने vidhuvane
विधुवनानि vidhuvanāni
Instrumental विधुवनेन vidhuvanena
विधुवनाभ्याम् vidhuvanābhyām
विधुवनैः vidhuvanaiḥ
Dativo विधुवनाय vidhuvanāya
विधुवनाभ्याम् vidhuvanābhyām
विधुवनेभ्यः vidhuvanebhyaḥ
Ablativo विधुवनात् vidhuvanāt
विधुवनाभ्याम् vidhuvanābhyām
विधुवनेभ्यः vidhuvanebhyaḥ
Genitivo विधुवनस्य vidhuvanasya
विधुवनयोः vidhuvanayoḥ
विधुवनानाम् vidhuvanānām
Locativo विधुवने vidhuvane
विधुवनयोः vidhuvanayoḥ
विधुवनेषु vidhuvaneṣu