Singular | Dual | Plural | |
Nominative |
विधूता
vidhūtā |
विधूते
vidhūte |
विधूताः
vidhūtāḥ |
Vocative |
विधूते
vidhūte |
विधूते
vidhūte |
विधूताः
vidhūtāḥ |
Accusative |
विधूताम्
vidhūtām |
विधूते
vidhūte |
विधूताः
vidhūtāḥ |
Instrumental |
विधूतया
vidhūtayā |
विधूताभ्याम्
vidhūtābhyām |
विधूताभिः
vidhūtābhiḥ |
Dative |
विधूतायै
vidhūtāyai |
विधूताभ्याम्
vidhūtābhyām |
विधूताभ्यः
vidhūtābhyaḥ |
Ablative |
विधूतायाः
vidhūtāyāḥ |
विधूताभ्याम्
vidhūtābhyām |
विधूताभ्यः
vidhūtābhyaḥ |
Genitive |
विधूतायाः
vidhūtāyāḥ |
विधूतयोः
vidhūtayoḥ |
विधूतानाम्
vidhūtānām |
Locative |
विधूतायाम्
vidhūtāyām |
विधूतयोः
vidhūtayoḥ |
विधूतासु
vidhūtāsu |