Sanskrit tools

Sanskrit declension


Declension of विधूता vidhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधूता vidhūtā
विधूते vidhūte
विधूताः vidhūtāḥ
Vocative विधूते vidhūte
विधूते vidhūte
विधूताः vidhūtāḥ
Accusative विधूताम् vidhūtām
विधूते vidhūte
विधूताः vidhūtāḥ
Instrumental विधूतया vidhūtayā
विधूताभ्याम् vidhūtābhyām
विधूताभिः vidhūtābhiḥ
Dative विधूतायै vidhūtāyai
विधूताभ्याम् vidhūtābhyām
विधूताभ्यः vidhūtābhyaḥ
Ablative विधूतायाः vidhūtāyāḥ
विधूताभ्याम् vidhūtābhyām
विधूताभ्यः vidhūtābhyaḥ
Genitive विधूतायाः vidhūtāyāḥ
विधूतयोः vidhūtayoḥ
विधूतानाम् vidhūtānām
Locative विधूतायाम् vidhūtāyām
विधूतयोः vidhūtayoḥ
विधूतासु vidhūtāsu