Singular | Dual | Plural | |
Nominativo |
विधूता
vidhūtā |
विधूते
vidhūte |
विधूताः
vidhūtāḥ |
Vocativo |
विधूते
vidhūte |
विधूते
vidhūte |
विधूताः
vidhūtāḥ |
Acusativo |
विधूताम्
vidhūtām |
विधूते
vidhūte |
विधूताः
vidhūtāḥ |
Instrumental |
विधूतया
vidhūtayā |
विधूताभ्याम्
vidhūtābhyām |
विधूताभिः
vidhūtābhiḥ |
Dativo |
विधूतायै
vidhūtāyai |
विधूताभ्याम्
vidhūtābhyām |
विधूताभ्यः
vidhūtābhyaḥ |
Ablativo |
विधूतायाः
vidhūtāyāḥ |
विधूताभ्याम्
vidhūtābhyām |
विधूताभ्यः
vidhūtābhyaḥ |
Genitivo |
विधूतायाः
vidhūtāyāḥ |
विधूतयोः
vidhūtayoḥ |
विधूतानाम्
vidhūtānām |
Locativo |
विधूतायाम्
vidhūtāyām |
विधूतयोः
vidhūtayoḥ |
विधूतासु
vidhūtāsu |