Sanskrit tools

Sanskrit declension


Declension of विधूतकल्मषा vidhūtakalmaṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधूतकल्मषा vidhūtakalmaṣā
विधूतकल्मषे vidhūtakalmaṣe
विधूतकल्मषाः vidhūtakalmaṣāḥ
Vocative विधूतकल्मषे vidhūtakalmaṣe
विधूतकल्मषे vidhūtakalmaṣe
विधूतकल्मषाः vidhūtakalmaṣāḥ
Accusative विधूतकल्मषाम् vidhūtakalmaṣām
विधूतकल्मषे vidhūtakalmaṣe
विधूतकल्मषाः vidhūtakalmaṣāḥ
Instrumental विधूतकल्मषया vidhūtakalmaṣayā
विधूतकल्मषाभ्याम् vidhūtakalmaṣābhyām
विधूतकल्मषाभिः vidhūtakalmaṣābhiḥ
Dative विधूतकल्मषायै vidhūtakalmaṣāyai
विधूतकल्मषाभ्याम् vidhūtakalmaṣābhyām
विधूतकल्मषाभ्यः vidhūtakalmaṣābhyaḥ
Ablative विधूतकल्मषायाः vidhūtakalmaṣāyāḥ
विधूतकल्मषाभ्याम् vidhūtakalmaṣābhyām
विधूतकल्मषाभ्यः vidhūtakalmaṣābhyaḥ
Genitive विधूतकल्मषायाः vidhūtakalmaṣāyāḥ
विधूतकल्मषयोः vidhūtakalmaṣayoḥ
विधूतकल्मषाणाम् vidhūtakalmaṣāṇām
Locative विधूतकल्मषायाम् vidhūtakalmaṣāyām
विधूतकल्मषयोः vidhūtakalmaṣayoḥ
विधूतकल्मषासु vidhūtakalmaṣāsu