| Singular | Dual | Plural |
Nominative |
विधूतकल्मषा
vidhūtakalmaṣā
|
विधूतकल्मषे
vidhūtakalmaṣe
|
विधूतकल्मषाः
vidhūtakalmaṣāḥ
|
Vocative |
विधूतकल्मषे
vidhūtakalmaṣe
|
विधूतकल्मषे
vidhūtakalmaṣe
|
विधूतकल्मषाः
vidhūtakalmaṣāḥ
|
Accusative |
विधूतकल्मषाम्
vidhūtakalmaṣām
|
विधूतकल्मषे
vidhūtakalmaṣe
|
विधूतकल्मषाः
vidhūtakalmaṣāḥ
|
Instrumental |
विधूतकल्मषया
vidhūtakalmaṣayā
|
विधूतकल्मषाभ्याम्
vidhūtakalmaṣābhyām
|
विधूतकल्मषाभिः
vidhūtakalmaṣābhiḥ
|
Dative |
विधूतकल्मषायै
vidhūtakalmaṣāyai
|
विधूतकल्मषाभ्याम्
vidhūtakalmaṣābhyām
|
विधूतकल्मषाभ्यः
vidhūtakalmaṣābhyaḥ
|
Ablative |
विधूतकल्मषायाः
vidhūtakalmaṣāyāḥ
|
विधूतकल्मषाभ्याम्
vidhūtakalmaṣābhyām
|
विधूतकल्मषाभ्यः
vidhūtakalmaṣābhyaḥ
|
Genitive |
विधूतकल्मषायाः
vidhūtakalmaṣāyāḥ
|
विधूतकल्मषयोः
vidhūtakalmaṣayoḥ
|
विधूतकल्मषाणाम्
vidhūtakalmaṣāṇām
|
Locative |
विधूतकल्मषायाम्
vidhūtakalmaṣāyām
|
विधूतकल्मषयोः
vidhūtakalmaṣayoḥ
|
विधूतकल्मषासु
vidhūtakalmaṣāsu
|