| Singular | Dual | Plural |
Nominativo |
विधूतकल्मषा
vidhūtakalmaṣā
|
विधूतकल्मषे
vidhūtakalmaṣe
|
विधूतकल्मषाः
vidhūtakalmaṣāḥ
|
Vocativo |
विधूतकल्मषे
vidhūtakalmaṣe
|
विधूतकल्मषे
vidhūtakalmaṣe
|
विधूतकल्मषाः
vidhūtakalmaṣāḥ
|
Acusativo |
विधूतकल्मषाम्
vidhūtakalmaṣām
|
विधूतकल्मषे
vidhūtakalmaṣe
|
विधूतकल्मषाः
vidhūtakalmaṣāḥ
|
Instrumental |
विधूतकल्मषया
vidhūtakalmaṣayā
|
विधूतकल्मषाभ्याम्
vidhūtakalmaṣābhyām
|
विधूतकल्मषाभिः
vidhūtakalmaṣābhiḥ
|
Dativo |
विधूतकल्मषायै
vidhūtakalmaṣāyai
|
विधूतकल्मषाभ्याम्
vidhūtakalmaṣābhyām
|
विधूतकल्मषाभ्यः
vidhūtakalmaṣābhyaḥ
|
Ablativo |
विधूतकल्मषायाः
vidhūtakalmaṣāyāḥ
|
विधूतकल्मषाभ्याम्
vidhūtakalmaṣābhyām
|
विधूतकल्मषाभ्यः
vidhūtakalmaṣābhyaḥ
|
Genitivo |
विधूतकल्मषायाः
vidhūtakalmaṣāyāḥ
|
विधूतकल्मषयोः
vidhūtakalmaṣayoḥ
|
विधूतकल्मषाणाम्
vidhūtakalmaṣāṇām
|
Locativo |
विधूतकल्मषायाम्
vidhūtakalmaṣāyām
|
विधूतकल्मषयोः
vidhūtakalmaṣayoḥ
|
विधूतकल्मषासु
vidhūtakalmaṣāsu
|