Sanskrit tools

Sanskrit declension


Declension of विधूतकेश vidhūtakeśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधूतकेशः vidhūtakeśaḥ
विधूतकेशौ vidhūtakeśau
विधूतकेशाः vidhūtakeśāḥ
Vocative विधूतकेश vidhūtakeśa
विधूतकेशौ vidhūtakeśau
विधूतकेशाः vidhūtakeśāḥ
Accusative विधूतकेशम् vidhūtakeśam
विधूतकेशौ vidhūtakeśau
विधूतकेशान् vidhūtakeśān
Instrumental विधूतकेशेन vidhūtakeśena
विधूतकेशाभ्याम् vidhūtakeśābhyām
विधूतकेशैः vidhūtakeśaiḥ
Dative विधूतकेशाय vidhūtakeśāya
विधूतकेशाभ्याम् vidhūtakeśābhyām
विधूतकेशेभ्यः vidhūtakeśebhyaḥ
Ablative विधूतकेशात् vidhūtakeśāt
विधूतकेशाभ्याम् vidhūtakeśābhyām
विधूतकेशेभ्यः vidhūtakeśebhyaḥ
Genitive विधूतकेशस्य vidhūtakeśasya
विधूतकेशयोः vidhūtakeśayoḥ
विधूतकेशानाम् vidhūtakeśānām
Locative विधूतकेशे vidhūtakeśe
विधूतकेशयोः vidhūtakeśayoḥ
विधूतकेशेषु vidhūtakeśeṣu