Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधूतकेश vidhūtakeśa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधूतकेशः vidhūtakeśaḥ
विधूतकेशौ vidhūtakeśau
विधूतकेशाः vidhūtakeśāḥ
Vocativo विधूतकेश vidhūtakeśa
विधूतकेशौ vidhūtakeśau
विधूतकेशाः vidhūtakeśāḥ
Acusativo विधूतकेशम् vidhūtakeśam
विधूतकेशौ vidhūtakeśau
विधूतकेशान् vidhūtakeśān
Instrumental विधूतकेशेन vidhūtakeśena
विधूतकेशाभ्याम् vidhūtakeśābhyām
विधूतकेशैः vidhūtakeśaiḥ
Dativo विधूतकेशाय vidhūtakeśāya
विधूतकेशाभ्याम् vidhūtakeśābhyām
विधूतकेशेभ्यः vidhūtakeśebhyaḥ
Ablativo विधूतकेशात् vidhūtakeśāt
विधूतकेशाभ्याम् vidhūtakeśābhyām
विधूतकेशेभ्यः vidhūtakeśebhyaḥ
Genitivo विधूतकेशस्य vidhūtakeśasya
विधूतकेशयोः vidhūtakeśayoḥ
विधूतकेशानाम् vidhūtakeśānām
Locativo विधूतकेशे vidhūtakeśe
विधूतकेशयोः vidhūtakeśayoḥ
विधूतकेशेषु vidhūtakeśeṣu