| Singular | Dual | Plural |
Nominativo |
विधूतकेशः
vidhūtakeśaḥ
|
विधूतकेशौ
vidhūtakeśau
|
विधूतकेशाः
vidhūtakeśāḥ
|
Vocativo |
विधूतकेश
vidhūtakeśa
|
विधूतकेशौ
vidhūtakeśau
|
विधूतकेशाः
vidhūtakeśāḥ
|
Acusativo |
विधूतकेशम्
vidhūtakeśam
|
विधूतकेशौ
vidhūtakeśau
|
विधूतकेशान्
vidhūtakeśān
|
Instrumental |
विधूतकेशेन
vidhūtakeśena
|
विधूतकेशाभ्याम्
vidhūtakeśābhyām
|
विधूतकेशैः
vidhūtakeśaiḥ
|
Dativo |
विधूतकेशाय
vidhūtakeśāya
|
विधूतकेशाभ्याम्
vidhūtakeśābhyām
|
विधूतकेशेभ्यः
vidhūtakeśebhyaḥ
|
Ablativo |
विधूतकेशात्
vidhūtakeśāt
|
विधूतकेशाभ्याम्
vidhūtakeśābhyām
|
विधूतकेशेभ्यः
vidhūtakeśebhyaḥ
|
Genitivo |
विधूतकेशस्य
vidhūtakeśasya
|
विधूतकेशयोः
vidhūtakeśayoḥ
|
विधूतकेशानाम्
vidhūtakeśānām
|
Locativo |
विधूतकेशे
vidhūtakeśe
|
विधूतकेशयोः
vidhūtakeśayoḥ
|
विधूतकेशेषु
vidhūtakeśeṣu
|