| Singular | Dual | Plural |
Nominative |
विधूतकेशा
vidhūtakeśā
|
विधूतकेशे
vidhūtakeśe
|
विधूतकेशाः
vidhūtakeśāḥ
|
Vocative |
विधूतकेशे
vidhūtakeśe
|
विधूतकेशे
vidhūtakeśe
|
विधूतकेशाः
vidhūtakeśāḥ
|
Accusative |
विधूतकेशाम्
vidhūtakeśām
|
विधूतकेशे
vidhūtakeśe
|
विधूतकेशाः
vidhūtakeśāḥ
|
Instrumental |
विधूतकेशया
vidhūtakeśayā
|
विधूतकेशाभ्याम्
vidhūtakeśābhyām
|
विधूतकेशाभिः
vidhūtakeśābhiḥ
|
Dative |
विधूतकेशायै
vidhūtakeśāyai
|
विधूतकेशाभ्याम्
vidhūtakeśābhyām
|
विधूतकेशाभ्यः
vidhūtakeśābhyaḥ
|
Ablative |
विधूतकेशायाः
vidhūtakeśāyāḥ
|
विधूतकेशाभ्याम्
vidhūtakeśābhyām
|
विधूतकेशाभ्यः
vidhūtakeśābhyaḥ
|
Genitive |
विधूतकेशायाः
vidhūtakeśāyāḥ
|
विधूतकेशयोः
vidhūtakeśayoḥ
|
विधूतकेशानाम्
vidhūtakeśānām
|
Locative |
विधूतकेशायाम्
vidhūtakeśāyām
|
विधूतकेशयोः
vidhūtakeśayoḥ
|
विधूतकेशासु
vidhūtakeśāsu
|