Sanskrit tools

Sanskrit declension


Declension of विधूतकेशा vidhūtakeśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधूतकेशा vidhūtakeśā
विधूतकेशे vidhūtakeśe
विधूतकेशाः vidhūtakeśāḥ
Vocative विधूतकेशे vidhūtakeśe
विधूतकेशे vidhūtakeśe
विधूतकेशाः vidhūtakeśāḥ
Accusative विधूतकेशाम् vidhūtakeśām
विधूतकेशे vidhūtakeśe
विधूतकेशाः vidhūtakeśāḥ
Instrumental विधूतकेशया vidhūtakeśayā
विधूतकेशाभ्याम् vidhūtakeśābhyām
विधूतकेशाभिः vidhūtakeśābhiḥ
Dative विधूतकेशायै vidhūtakeśāyai
विधूतकेशाभ्याम् vidhūtakeśābhyām
विधूतकेशाभ्यः vidhūtakeśābhyaḥ
Ablative विधूतकेशायाः vidhūtakeśāyāḥ
विधूतकेशाभ्याम् vidhūtakeśābhyām
विधूतकेशाभ्यः vidhūtakeśābhyaḥ
Genitive विधूतकेशायाः vidhūtakeśāyāḥ
विधूतकेशयोः vidhūtakeśayoḥ
विधूतकेशानाम् vidhūtakeśānām
Locative विधूतकेशायाम् vidhūtakeśāyām
विधूतकेशयोः vidhūtakeśayoḥ
विधूतकेशासु vidhūtakeśāsu