| Singular | Dual | Plural |
Nominativo |
विधूतकेशा
vidhūtakeśā
|
विधूतकेशे
vidhūtakeśe
|
विधूतकेशाः
vidhūtakeśāḥ
|
Vocativo |
विधूतकेशे
vidhūtakeśe
|
विधूतकेशे
vidhūtakeśe
|
विधूतकेशाः
vidhūtakeśāḥ
|
Acusativo |
विधूतकेशाम्
vidhūtakeśām
|
विधूतकेशे
vidhūtakeśe
|
विधूतकेशाः
vidhūtakeśāḥ
|
Instrumental |
विधूतकेशया
vidhūtakeśayā
|
विधूतकेशाभ्याम्
vidhūtakeśābhyām
|
विधूतकेशाभिः
vidhūtakeśābhiḥ
|
Dativo |
विधूतकेशायै
vidhūtakeśāyai
|
विधूतकेशाभ्याम्
vidhūtakeśābhyām
|
विधूतकेशाभ्यः
vidhūtakeśābhyaḥ
|
Ablativo |
विधूतकेशायाः
vidhūtakeśāyāḥ
|
विधूतकेशाभ्याम्
vidhūtakeśābhyām
|
विधूतकेशाभ्यः
vidhūtakeśābhyaḥ
|
Genitivo |
विधूतकेशायाः
vidhūtakeśāyāḥ
|
विधूतकेशयोः
vidhūtakeśayoḥ
|
विधूतकेशानाम्
vidhūtakeśānām
|
Locativo |
विधूतकेशायाम्
vidhūtakeśāyām
|
विधूतकेशयोः
vidhūtakeśayoḥ
|
विधूतकेशासु
vidhūtakeśāsu
|