| Singular | Dual | Plural |
Nominative |
विधूतनिद्रा
vidhūtanidrā
|
विधूतनिद्रे
vidhūtanidre
|
विधूतनिद्राः
vidhūtanidrāḥ
|
Vocative |
विधूतनिद्रे
vidhūtanidre
|
विधूतनिद्रे
vidhūtanidre
|
विधूतनिद्राः
vidhūtanidrāḥ
|
Accusative |
विधूतनिद्राम्
vidhūtanidrām
|
विधूतनिद्रे
vidhūtanidre
|
विधूतनिद्राः
vidhūtanidrāḥ
|
Instrumental |
विधूतनिद्रया
vidhūtanidrayā
|
विधूतनिद्राभ्याम्
vidhūtanidrābhyām
|
विधूतनिद्राभिः
vidhūtanidrābhiḥ
|
Dative |
विधूतनिद्रायै
vidhūtanidrāyai
|
विधूतनिद्राभ्याम्
vidhūtanidrābhyām
|
विधूतनिद्राभ्यः
vidhūtanidrābhyaḥ
|
Ablative |
विधूतनिद्रायाः
vidhūtanidrāyāḥ
|
विधूतनिद्राभ्याम्
vidhūtanidrābhyām
|
विधूतनिद्राभ्यः
vidhūtanidrābhyaḥ
|
Genitive |
विधूतनिद्रायाः
vidhūtanidrāyāḥ
|
विधूतनिद्रयोः
vidhūtanidrayoḥ
|
विधूतनिद्राणाम्
vidhūtanidrāṇām
|
Locative |
विधूतनिद्रायाम्
vidhūtanidrāyām
|
विधूतनिद्रयोः
vidhūtanidrayoḥ
|
विधूतनिद्रासु
vidhūtanidrāsu
|