Sanskrit tools

Sanskrit declension


Declension of विधूतनिद्रा vidhūtanidrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधूतनिद्रा vidhūtanidrā
विधूतनिद्रे vidhūtanidre
विधूतनिद्राः vidhūtanidrāḥ
Vocative विधूतनिद्रे vidhūtanidre
विधूतनिद्रे vidhūtanidre
विधूतनिद्राः vidhūtanidrāḥ
Accusative विधूतनिद्राम् vidhūtanidrām
विधूतनिद्रे vidhūtanidre
विधूतनिद्राः vidhūtanidrāḥ
Instrumental विधूतनिद्रया vidhūtanidrayā
विधूतनिद्राभ्याम् vidhūtanidrābhyām
विधूतनिद्राभिः vidhūtanidrābhiḥ
Dative विधूतनिद्रायै vidhūtanidrāyai
विधूतनिद्राभ्याम् vidhūtanidrābhyām
विधूतनिद्राभ्यः vidhūtanidrābhyaḥ
Ablative विधूतनिद्रायाः vidhūtanidrāyāḥ
विधूतनिद्राभ्याम् vidhūtanidrābhyām
विधूतनिद्राभ्यः vidhūtanidrābhyaḥ
Genitive विधूतनिद्रायाः vidhūtanidrāyāḥ
विधूतनिद्रयोः vidhūtanidrayoḥ
विधूतनिद्राणाम् vidhūtanidrāṇām
Locative विधूतनिद्रायाम् vidhūtanidrāyām
विधूतनिद्रयोः vidhūtanidrayoḥ
विधूतनिद्रासु vidhūtanidrāsu