| Singular | Dual | Plural |
Nominativo |
विधूतनिद्रा
vidhūtanidrā
|
विधूतनिद्रे
vidhūtanidre
|
विधूतनिद्राः
vidhūtanidrāḥ
|
Vocativo |
विधूतनिद्रे
vidhūtanidre
|
विधूतनिद्रे
vidhūtanidre
|
विधूतनिद्राः
vidhūtanidrāḥ
|
Acusativo |
विधूतनिद्राम्
vidhūtanidrām
|
विधूतनिद्रे
vidhūtanidre
|
विधूतनिद्राः
vidhūtanidrāḥ
|
Instrumental |
विधूतनिद्रया
vidhūtanidrayā
|
विधूतनिद्राभ्याम्
vidhūtanidrābhyām
|
विधूतनिद्राभिः
vidhūtanidrābhiḥ
|
Dativo |
विधूतनिद्रायै
vidhūtanidrāyai
|
विधूतनिद्राभ्याम्
vidhūtanidrābhyām
|
विधूतनिद्राभ्यः
vidhūtanidrābhyaḥ
|
Ablativo |
विधूतनिद्रायाः
vidhūtanidrāyāḥ
|
विधूतनिद्राभ्याम्
vidhūtanidrābhyām
|
विधूतनिद्राभ्यः
vidhūtanidrābhyaḥ
|
Genitivo |
विधूतनिद्रायाः
vidhūtanidrāyāḥ
|
विधूतनिद्रयोः
vidhūtanidrayoḥ
|
विधूतनिद्राणाम्
vidhūtanidrāṇām
|
Locativo |
विधूतनिद्रायाम्
vidhūtanidrāyām
|
विधूतनिद्रयोः
vidhūtanidrayoḥ
|
विधूतनिद्रासु
vidhūtanidrāsu
|