Sanskrit tools

Sanskrit declension


Declension of विधूतनिद्र vidhūtanidra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधूतनिद्रम् vidhūtanidram
विधूतनिद्रे vidhūtanidre
विधूतनिद्राणि vidhūtanidrāṇi
Vocative विधूतनिद्र vidhūtanidra
विधूतनिद्रे vidhūtanidre
विधूतनिद्राणि vidhūtanidrāṇi
Accusative विधूतनिद्रम् vidhūtanidram
विधूतनिद्रे vidhūtanidre
विधूतनिद्राणि vidhūtanidrāṇi
Instrumental विधूतनिद्रेण vidhūtanidreṇa
विधूतनिद्राभ्याम् vidhūtanidrābhyām
विधूतनिद्रैः vidhūtanidraiḥ
Dative विधूतनिद्राय vidhūtanidrāya
विधूतनिद्राभ्याम् vidhūtanidrābhyām
विधूतनिद्रेभ्यः vidhūtanidrebhyaḥ
Ablative विधूतनिद्रात् vidhūtanidrāt
विधूतनिद्राभ्याम् vidhūtanidrābhyām
विधूतनिद्रेभ्यः vidhūtanidrebhyaḥ
Genitive विधूतनिद्रस्य vidhūtanidrasya
विधूतनिद्रयोः vidhūtanidrayoḥ
विधूतनिद्राणाम् vidhūtanidrāṇām
Locative विधूतनिद्रे vidhūtanidre
विधूतनिद्रयोः vidhūtanidrayoḥ
विधूतनिद्रेषु vidhūtanidreṣu