| Singular | Dual | Plural |
Nominativo |
विधूतनिद्रम्
vidhūtanidram
|
विधूतनिद्रे
vidhūtanidre
|
विधूतनिद्राणि
vidhūtanidrāṇi
|
Vocativo |
विधूतनिद्र
vidhūtanidra
|
विधूतनिद्रे
vidhūtanidre
|
विधूतनिद्राणि
vidhūtanidrāṇi
|
Acusativo |
विधूतनिद्रम्
vidhūtanidram
|
विधूतनिद्रे
vidhūtanidre
|
विधूतनिद्राणि
vidhūtanidrāṇi
|
Instrumental |
विधूतनिद्रेण
vidhūtanidreṇa
|
विधूतनिद्राभ्याम्
vidhūtanidrābhyām
|
विधूतनिद्रैः
vidhūtanidraiḥ
|
Dativo |
विधूतनिद्राय
vidhūtanidrāya
|
विधूतनिद्राभ्याम्
vidhūtanidrābhyām
|
विधूतनिद्रेभ्यः
vidhūtanidrebhyaḥ
|
Ablativo |
विधूतनिद्रात्
vidhūtanidrāt
|
विधूतनिद्राभ्याम्
vidhūtanidrābhyām
|
विधूतनिद्रेभ्यः
vidhūtanidrebhyaḥ
|
Genitivo |
विधूतनिद्रस्य
vidhūtanidrasya
|
विधूतनिद्रयोः
vidhūtanidrayoḥ
|
विधूतनिद्राणाम्
vidhūtanidrāṇām
|
Locativo |
विधूतनिद्रे
vidhūtanidre
|
विधूतनिद्रयोः
vidhūtanidrayoḥ
|
विधूतनिद्रेषु
vidhūtanidreṣu
|