Sanskrit tools

Sanskrit declension


Declension of विधूतवेश vidhūtaveśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधूतवेशः vidhūtaveśaḥ
विधूतवेशौ vidhūtaveśau
विधूतवेशाः vidhūtaveśāḥ
Vocative विधूतवेश vidhūtaveśa
विधूतवेशौ vidhūtaveśau
विधूतवेशाः vidhūtaveśāḥ
Accusative विधूतवेशम् vidhūtaveśam
विधूतवेशौ vidhūtaveśau
विधूतवेशान् vidhūtaveśān
Instrumental विधूतवेशेन vidhūtaveśena
विधूतवेशाभ्याम् vidhūtaveśābhyām
विधूतवेशैः vidhūtaveśaiḥ
Dative विधूतवेशाय vidhūtaveśāya
विधूतवेशाभ्याम् vidhūtaveśābhyām
विधूतवेशेभ्यः vidhūtaveśebhyaḥ
Ablative विधूतवेशात् vidhūtaveśāt
विधूतवेशाभ्याम् vidhūtaveśābhyām
विधूतवेशेभ्यः vidhūtaveśebhyaḥ
Genitive विधूतवेशस्य vidhūtaveśasya
विधूतवेशयोः vidhūtaveśayoḥ
विधूतवेशानाम् vidhūtaveśānām
Locative विधूतवेशे vidhūtaveśe
विधूतवेशयोः vidhūtaveśayoḥ
विधूतवेशेषु vidhūtaveśeṣu