| Singular | Dual | Plural |
Nominativo |
विधूतवेशः
vidhūtaveśaḥ
|
विधूतवेशौ
vidhūtaveśau
|
विधूतवेशाः
vidhūtaveśāḥ
|
Vocativo |
विधूतवेश
vidhūtaveśa
|
विधूतवेशौ
vidhūtaveśau
|
विधूतवेशाः
vidhūtaveśāḥ
|
Acusativo |
विधूतवेशम्
vidhūtaveśam
|
विधूतवेशौ
vidhūtaveśau
|
विधूतवेशान्
vidhūtaveśān
|
Instrumental |
विधूतवेशेन
vidhūtaveśena
|
विधूतवेशाभ्याम्
vidhūtaveśābhyām
|
विधूतवेशैः
vidhūtaveśaiḥ
|
Dativo |
विधूतवेशाय
vidhūtaveśāya
|
विधूतवेशाभ्याम्
vidhūtaveśābhyām
|
विधूतवेशेभ्यः
vidhūtaveśebhyaḥ
|
Ablativo |
विधूतवेशात्
vidhūtaveśāt
|
विधूतवेशाभ्याम्
vidhūtaveśābhyām
|
विधूतवेशेभ्यः
vidhūtaveśebhyaḥ
|
Genitivo |
विधूतवेशस्य
vidhūtaveśasya
|
विधूतवेशयोः
vidhūtaveśayoḥ
|
विधूतवेशानाम्
vidhūtaveśānām
|
Locativo |
विधूतवेशे
vidhūtaveśe
|
विधूतवेशयोः
vidhūtaveśayoḥ
|
विधूतवेशेषु
vidhūtaveśeṣu
|