| Singular | Dual | Plural |
Nominative |
विधूतवेशा
vidhūtaveśā
|
विधूतवेशे
vidhūtaveśe
|
विधूतवेशाः
vidhūtaveśāḥ
|
Vocative |
विधूतवेशे
vidhūtaveśe
|
विधूतवेशे
vidhūtaveśe
|
विधूतवेशाः
vidhūtaveśāḥ
|
Accusative |
विधूतवेशाम्
vidhūtaveśām
|
विधूतवेशे
vidhūtaveśe
|
विधूतवेशाः
vidhūtaveśāḥ
|
Instrumental |
विधूतवेशया
vidhūtaveśayā
|
विधूतवेशाभ्याम्
vidhūtaveśābhyām
|
विधूतवेशाभिः
vidhūtaveśābhiḥ
|
Dative |
विधूतवेशायै
vidhūtaveśāyai
|
विधूतवेशाभ्याम्
vidhūtaveśābhyām
|
विधूतवेशाभ्यः
vidhūtaveśābhyaḥ
|
Ablative |
विधूतवेशायाः
vidhūtaveśāyāḥ
|
विधूतवेशाभ्याम्
vidhūtaveśābhyām
|
विधूतवेशाभ्यः
vidhūtaveśābhyaḥ
|
Genitive |
विधूतवेशायाः
vidhūtaveśāyāḥ
|
विधूतवेशयोः
vidhūtaveśayoḥ
|
विधूतवेशानाम्
vidhūtaveśānām
|
Locative |
विधूतवेशायाम्
vidhūtaveśāyām
|
विधूतवेशयोः
vidhūtaveśayoḥ
|
विधूतवेशासु
vidhūtaveśāsu
|