Sanskrit tools

Sanskrit declension


Declension of विधूतवेशा vidhūtaveśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधूतवेशा vidhūtaveśā
विधूतवेशे vidhūtaveśe
विधूतवेशाः vidhūtaveśāḥ
Vocative विधूतवेशे vidhūtaveśe
विधूतवेशे vidhūtaveśe
विधूतवेशाः vidhūtaveśāḥ
Accusative विधूतवेशाम् vidhūtaveśām
विधूतवेशे vidhūtaveśe
विधूतवेशाः vidhūtaveśāḥ
Instrumental विधूतवेशया vidhūtaveśayā
विधूतवेशाभ्याम् vidhūtaveśābhyām
विधूतवेशाभिः vidhūtaveśābhiḥ
Dative विधूतवेशायै vidhūtaveśāyai
विधूतवेशाभ्याम् vidhūtaveśābhyām
विधूतवेशाभ्यः vidhūtaveśābhyaḥ
Ablative विधूतवेशायाः vidhūtaveśāyāḥ
विधूतवेशाभ्याम् vidhūtaveśābhyām
विधूतवेशाभ्यः vidhūtaveśābhyaḥ
Genitive विधूतवेशायाः vidhūtaveśāyāḥ
विधूतवेशयोः vidhūtaveśayoḥ
विधूतवेशानाम् vidhūtaveśānām
Locative विधूतवेशायाम् vidhūtaveśāyām
विधूतवेशयोः vidhūtaveśayoḥ
विधूतवेशासु vidhūtaveśāsu