Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधूतवेशा vidhūtaveśā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधूतवेशा vidhūtaveśā
विधूतवेशे vidhūtaveśe
विधूतवेशाः vidhūtaveśāḥ
Vocativo विधूतवेशे vidhūtaveśe
विधूतवेशे vidhūtaveśe
विधूतवेशाः vidhūtaveśāḥ
Acusativo विधूतवेशाम् vidhūtaveśām
विधूतवेशे vidhūtaveśe
विधूतवेशाः vidhūtaveśāḥ
Instrumental विधूतवेशया vidhūtaveśayā
विधूतवेशाभ्याम् vidhūtaveśābhyām
विधूतवेशाभिः vidhūtaveśābhiḥ
Dativo विधूतवेशायै vidhūtaveśāyai
विधूतवेशाभ्याम् vidhūtaveśābhyām
विधूतवेशाभ्यः vidhūtaveśābhyaḥ
Ablativo विधूतवेशायाः vidhūtaveśāyāḥ
विधूतवेशाभ्याम् vidhūtaveśābhyām
विधूतवेशाभ्यः vidhūtaveśābhyaḥ
Genitivo विधूतवेशायाः vidhūtaveśāyāḥ
विधूतवेशयोः vidhūtaveśayoḥ
विधूतवेशानाम् vidhūtaveśānām
Locativo विधूतवेशायाम् vidhūtaveśāyām
विधूतवेशयोः vidhūtaveśayoḥ
विधूतवेशासु vidhūtaveśāsu