Singular | Dual | Plural | |
Nominative |
विधूतिः
vidhūtiḥ |
विधूती
vidhūtī |
विधूतयः
vidhūtayaḥ |
Vocative |
विधूते
vidhūte |
विधूती
vidhūtī |
विधूतयः
vidhūtayaḥ |
Accusative |
विधूतिम्
vidhūtim |
विधूती
vidhūtī |
विधूतीः
vidhūtīḥ |
Instrumental |
विधूत्या
vidhūtyā |
विधूतिभ्याम्
vidhūtibhyām |
विधूतिभिः
vidhūtibhiḥ |
Dative |
विधूतये
vidhūtaye विधूत्यै vidhūtyai |
विधूतिभ्याम्
vidhūtibhyām |
विधूतिभ्यः
vidhūtibhyaḥ |
Ablative |
विधूतेः
vidhūteḥ विधूत्याः vidhūtyāḥ |
विधूतिभ्याम्
vidhūtibhyām |
विधूतिभ्यः
vidhūtibhyaḥ |
Genitive |
विधूतेः
vidhūteḥ विधूत्याः vidhūtyāḥ |
विधूत्योः
vidhūtyoḥ |
विधूतीनाम्
vidhūtīnām |
Locative |
विधूतौ
vidhūtau विधूत्याम् vidhūtyām |
विधूत्योः
vidhūtyoḥ |
विधूतिषु
vidhūtiṣu |