Sanskrit tools

Sanskrit declension


Declension of विधूति vidhūti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधूतिः vidhūtiḥ
विधूती vidhūtī
विधूतयः vidhūtayaḥ
Vocative विधूते vidhūte
विधूती vidhūtī
विधूतयः vidhūtayaḥ
Accusative विधूतिम् vidhūtim
विधूती vidhūtī
विधूतीः vidhūtīḥ
Instrumental विधूत्या vidhūtyā
विधूतिभ्याम् vidhūtibhyām
विधूतिभिः vidhūtibhiḥ
Dative विधूतये vidhūtaye
विधूत्यै vidhūtyai
विधूतिभ्याम् vidhūtibhyām
विधूतिभ्यः vidhūtibhyaḥ
Ablative विधूतेः vidhūteḥ
विधूत्याः vidhūtyāḥ
विधूतिभ्याम् vidhūtibhyām
विधूतिभ्यः vidhūtibhyaḥ
Genitive विधूतेः vidhūteḥ
विधूत्याः vidhūtyāḥ
विधूत्योः vidhūtyoḥ
विधूतीनाम् vidhūtīnām
Locative विधूतौ vidhūtau
विधूत्याम् vidhūtyām
विधूत्योः vidhūtyoḥ
विधूतिषु vidhūtiṣu