Singular | Dual | Plural | |
Nominativo |
विधूतिः
vidhūtiḥ |
विधूती
vidhūtī |
विधूतयः
vidhūtayaḥ |
Vocativo |
विधूते
vidhūte |
विधूती
vidhūtī |
विधूतयः
vidhūtayaḥ |
Acusativo |
विधूतिम्
vidhūtim |
विधूती
vidhūtī |
विधूतीः
vidhūtīḥ |
Instrumental |
विधूत्या
vidhūtyā |
विधूतिभ्याम्
vidhūtibhyām |
विधूतिभिः
vidhūtibhiḥ |
Dativo |
विधूतये
vidhūtaye विधूत्यै vidhūtyai |
विधूतिभ्याम्
vidhūtibhyām |
विधूतिभ्यः
vidhūtibhyaḥ |
Ablativo |
विधूतेः
vidhūteḥ विधूत्याः vidhūtyāḥ |
विधूतिभ्याम्
vidhūtibhyām |
विधूतिभ्यः
vidhūtibhyaḥ |
Genitivo |
विधूतेः
vidhūteḥ विधूत्याः vidhūtyāḥ |
विधूत्योः
vidhūtyoḥ |
विधूतीनाम्
vidhūtīnām |
Locativo |
विधूतौ
vidhūtau विधूत्याम् vidhūtyām |
विधूत्योः
vidhūtyoḥ |
विधूतिषु
vidhūtiṣu |